A 49-2(1) Kāmeśvarīpūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/2
Title: Kāmeśvarīpūjā
Dimensions: 30 x 5 cm x 24 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 5/397
Remarks:


Reel No. A 49-2 Inventory No. 29984

Title Kāmeśvarīpūjā

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30 x 5 cm

Binding Hole 1 in centre-left

Folios 7

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-397

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ prajāpataye namaḥ

oṃ pṛthivyai namaḥ oṃ pṛturājāya namaḥ [[||]]

oṃ agnaye namaḥ | oṃ śriye namaḥ naivedyan datvā || oṃ jūṃ saḥ voṣaṭ te (!) annaparasana (!) | oṃ antaś carati bhūteṣuḥ (!) guhā viśvatomukhaṃ

tvaṃ brahma tvaṃ viṣṇu tvaṃ tva (!) rudra tvaṃ 〇 svāhā | tvaṃ vaṣaṭkāra, tvam anādi āpojyoti raso mṛto (!) svāhā | oṃ prāṇāya svāhā śupānīya (!) svāhā oṃ samānāya svāhā oṃ udānāya svā〇hā | vyānāya svāhā || pañcagrāsaḥ || oṃ amṛtopastaraṇam asi | jalaṃ pītvā | oṃ amṛtopadhānam asi | (fol. 1v1–4)

End

pūrvvata || aiṃ saṃ śubhagāyai pādukāṃ pū〇jayāmi | aiṃ śiraṃktāyai pādukāṃ pūjayāmi | aiṃ raṃ ratyai pādukāṃ pūjayāmi | aiṃ paṃ prītyai pādukāṃ pū〇jayāmi | aiṃ maṃ manobhavāyai pādukāṃ pūjayāmi | dhūpadīpanaivedyapuṣpataṃbolatarppaṇā〇di mūlamantreṇa || baliṃ datvā | jāpya (!) | stotranamaskāraḥ mudrayā visarjanaḥ (!) | (fol. 7v2–5)

Colophon

ity u(!) kāmeśvarīvidhānapūjāpaṭala, (!) samāptam iti śubhaḥ || (fol. 7v5)

Microfilm Details

Reel No. A 49/2

Date of Filming 20-10-70

Exposures 9

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 21-03-2005

Bibliography